A 490-9 Gaṅgāstuti

Manuscript culture infobox

Filmed in: A 490/9
Title: Gaṅgāstuti
Dimensions: 19.7 x 8.2 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/862
Remarks:


Reel No. A 490/09

Inventory No. 55555

Title Gaṅgāstuti

Remarks

Author attributed to Kālidāsa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material parer

State complete

Size 19.7 x 8.2 cm

Binding Hole(s)

Folios 2

Lines per Folio 6–7

Foliation figures in the lower right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/862

Manuscript Features

Excerpts

«Complete transcript»


śrīgaṇeśāya namaḥ || ||

kalpakṣoṇikarodaya katikatidvīpi dvipānāṃ tvacaḥ

kā kolāḥ katicac⌠i⌡n nagāḥ kati sudhā dhānnaś ca khaṃḍā kati ||

kicatvaṃ ca kati trilokajanani tvadvāripūrodare

majjajjanṃtukadaṃbakaṃ samudayat yekaikam ādāya yat || 1 ||

devi tvatpulināṃgaṇe sthitijuṣāṃ nirmānināṃ jñānināṃ

svālpāhāranibaddhaśuddhavapuṣāṃ tārṇaṃ guhaṃ śreyase ||

nānyatra kṣitimaṃḍaleśvaraśataiḥ saṃrakṣito bhūpateḥ

prāsādo lalanāgaṇair adhigato bhogīndrabhogonnataḥ || 2 ||

tā (!) tīrthagataiḥ kadarthanaśataiḥ ki⌠n⌡tair anarthāśritai

jyotiṣṭomamukhaiḥ kim īśavimukhaiḥ yajñair avajñāhataiḥ ||

sūte keśavavāsavādivibudhai drāgābhirāmāṃ śriyāṃ

gaṃge devi bhavattaṭe yadi kuṭivāsaḥ prayāsaṃ vinā || 3 ||

gaṃgātīram upetya śītalaśīlām ālaṃvya haimācalīṃ

yair ākarṇikutūhalākulatayā kallolakolāhalaḥ ||

te śṛṇvaṃti suparvaparvataśilāsiṃhāsanādhyāsanāḥ ||

saṃgītāgamaśuddhasiddharamaṇīmaṃjīradhīradhvanim || 4 ||

dūraṃ gaccha sakacchagaṃ ca bhavato nālokayāmo mukhaṃ

revārākavarākasākam itarair bhāgapradair gamyatām ||

sadyaḥ prodyatamaṃdamārutarajaḥ prāptā kapolasthale

gaṃgāṃbhaḥ kaṇīkāvimuktagaṇikāsaṃgāya saṃbhāvyate || 5 ||

viṣṇoḥ saṃgatikāriṇī harajaṭājūṭāṭavīcāriṇī

prāyaścittanivāriṇī jalakaṇaiḥ puṇyaughavistāriṇī ||

bhūbhṛtkaṃdaradāriṇī nijajale majjajjanottāriṇī

śreyaḥ svargavihāriṇī vijayate gaṃgā manohāriṇī || 6 ||

vācālaṃ vikalaṃ khalaṃ śritamalaṃ kāmākulaṃ vyākulaṃ

cāṃḍālaṃ taralaṃ nipītagaralaṃ doṣāvilaṃ cākhilam ||

kuṃbhīpākagataṃ tamaṃtakakarādākṛṣya kas tārayen

māta jahnu narendranaṃdini tava svalpodabindiṃ vinā || 7 ||

śleṣmaśleṣaṇayāmalemṛtavile kāśākule vyākule

kaṃṭhe ghargharaghoṣanādamaline kāye ca unmilati ||

yāṃ dhyāyann api bhārabhaṃguratarāṃ prāpnoti muktiṃ naraḥ

śnātuś cetasi jāhnavī nivasatāṃ saṃsārasaṃtāpahṛt || 8 ||

iti kālidā⁅sakṛtaṃ gaṃgāṣṭakaṃ⁆ (fol. 1v1–2v7)





Microfilm Details

Reel No. A 490/09

Date of Filming 01-03-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 11-09-2012

Bibliography