A 490-9 Gaṅgāstuti
Manuscript culture infobox
Filmed in: A 490/9
Title: Gaṅgāstuti
Dimensions: 19.7 x 8.2 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/862
Remarks:
Reel No. A 490/09
Inventory No. 55555
Title Gaṅgāstuti
Remarks
Author attributed to Kālidāsa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material parer
State complete
Size 19.7 x 8.2 cm
Binding Hole(s)
Folios 2
Lines per Folio 6–7
Foliation figures in the lower right-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/862
Manuscript Features
Excerpts
«Complete transcript»
śrīgaṇeśāya namaḥ || ||
kalpakṣoṇikarodaya katikatidvīpi dvipānāṃ tvacaḥ
kā kolāḥ katicac⌠i⌡n nagāḥ kati sudhā dhānnaś ca khaṃḍā kati ||
kicatvaṃ ca kati trilokajanani tvadvāripūrodare
majjajjanṃtukadaṃbakaṃ samudayat yekaikam ādāya yat || 1 ||
devi tvatpulināṃgaṇe sthitijuṣāṃ nirmānināṃ jñānināṃ
svālpāhāranibaddhaśuddhavapuṣāṃ tārṇaṃ guhaṃ śreyase ||
nānyatra kṣitimaṃḍaleśvaraśataiḥ saṃrakṣito bhūpateḥ
prāsādo lalanāgaṇair adhigato bhogīndrabhogonnataḥ || 2 ||
tā (!) tīrthagataiḥ kadarthanaśataiḥ ki⌠n⌡tair anarthāśritai
jyotiṣṭomamukhaiḥ kim īśavimukhaiḥ yajñair avajñāhataiḥ ||
sūte keśavavāsavādivibudhai drāgābhirāmāṃ śriyāṃ
gaṃge devi bhavattaṭe yadi kuṭivāsaḥ prayāsaṃ vinā || 3 ||
gaṃgātīram upetya śītalaśīlām ālaṃvya haimācalīṃ
yair ākarṇikutūhalākulatayā kallolakolāhalaḥ ||
te śṛṇvaṃti suparvaparvataśilāsiṃhāsanādhyāsanāḥ ||
saṃgītāgamaśuddhasiddharamaṇīmaṃjīradhīradhvanim || 4 ||
dūraṃ gaccha sakacchagaṃ ca bhavato nālokayāmo mukhaṃ
revārākavarākasākam itarair bhāgapradair gamyatām ||
sadyaḥ prodyatamaṃdamārutarajaḥ prāptā kapolasthale
gaṃgāṃbhaḥ kaṇīkāvimuktagaṇikāsaṃgāya saṃbhāvyate || 5 ||
viṣṇoḥ saṃgatikāriṇī harajaṭājūṭāṭavīcāriṇī
prāyaścittanivāriṇī jalakaṇaiḥ puṇyaughavistāriṇī ||
bhūbhṛtkaṃdaradāriṇī nijajale majjajjanottāriṇī
śreyaḥ svargavihāriṇī vijayate gaṃgā manohāriṇī || 6 ||
vācālaṃ vikalaṃ khalaṃ śritamalaṃ kāmākulaṃ vyākulaṃ
cāṃḍālaṃ taralaṃ nipītagaralaṃ doṣāvilaṃ cākhilam ||
kuṃbhīpākagataṃ tamaṃtakakarādākṛṣya kas tārayen
māta jahnu narendranaṃdini tava svalpodabindiṃ vinā || 7 ||
śleṣmaśleṣaṇayāmalemṛtavile kāśākule vyākule
kaṃṭhe ghargharaghoṣanādamaline kāye ca unmilati ||
yāṃ dhyāyann api bhārabhaṃguratarāṃ prāpnoti muktiṃ naraḥ
śnātuś cetasi jāhnavī nivasatāṃ saṃsārasaṃtāpahṛt || 8 ||
iti kālidā⁅sakṛtaṃ gaṃgāṣṭakaṃ⁆ (fol. 1v1–2v7)
Microfilm Details
Reel No. A 490/09
Date of Filming 01-03-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 11-09-2012
Bibliography